NCERT Solutions for Class 8 Sanskrit Chapter 2 विलस्य वाणी न कदापि मे श्रुता are provided here with simple step-by-step explanations. These solutions for विलस्य वाणी न कदापि मे श्रुता are extremely popular among Class 8 students for Sanskrit विलस्य वाणी न कदापि मे श्रुता Solutions come handy for quickly completing your homework and preparing for exams. All questions and answers from the NCERT Book of Class 8 Sanskrit Chapter 2 are provided here for you for free. You will also love the ad-free experience on Meritnation’s NCERT Solutions. All NCERT Solutions for class Class 8 Sanskrit are prepared by experts and are 100% accurate.

Page No 9:

Question 1:

उच्चारणं कुरुत-

कसि्ंमश्चित् विचिन्त्य साध्विदम्
क्षुधार्तः एतच्छुवा भयसन्त्रस्तमनसाम्
सिंहपदपद्धति: समाह्वानम् प्रतिध्वनिः

Answer:

स्वयं प्रयास करे।

Page No 9:

Question 2:

एकपदेन उत्तरं लिखत-

() सिंहस्य नाम किम्‌?

() गुहाया: स्वामी क: आसीत्‌?

() सिं: कस्मिन्‌ समये गुहाया: समीपे आगत:?

() हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?

() गुहा केन प्रतिध्वनिता?

Answer:

() खरनखर:

() दधिपुच्छ: शृगाल:

() सूर्यास्तसमये।

() भयसन्त्रस्तमनसाम्

() सिंहस्य गर्जनेन

Page No 9:

Question 3:

पूर्णवाक्येन उत्तरत-
(क) खरनखरः कुत्र प्रतिवसति स्म?
(ख) महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत्?
(ग) शृगालः किम् अचिन्तयत्?
(घ) शृगालः कुत्र पलायितः?
(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
(च) कः शोभते?

Answer:

 

(क) खरनखर: वने प्रतिवसति स्म।
(ख) महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत - "नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीव: आगच्छति। अत: अत्रैव निगूढ़ो भूत्वा तिष्ठामि।"
(ग) शृगाल: अचिन्तयत्‌ - "अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंह: अस्तीति तर्कयामि। तत् किं करवाणि?"
(घ) शृगाल: गुहाया: दूरं पलायित:।
(ङ) गहुासमीपमागत्य शृगालः पश्यति यि त्सहिं पदपद्धतिः गहुायािंप्रतिष्टा।
(च) यः अनागििंकुरुिेस शोभि
 


 



Page No 10:

Question 4:

रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्?
(ख) दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्?
(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति?
(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?
(ङ) आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?

Answer:

(क) कीदृशः सिंहः कुत्रापि आहारं न प्राप्तवान्?
(ख) किं नाम शृगालः गुहायाः स्वामी आसीत्?
(ग) एषा गुहा कस्य सदा आह्वानं करोति?
(घ) भयसन्त्रस्तमनसां कीदृशाः क्रियाः न प्रवर्तन्ते?
(ङ) आह्वानेन शृगालः कुत्र प्रविश्य सिंहस्य भोज्यं भविष्यति?

Page No 10:

Question 5:

घटनाक्रमानुसारं वाक्यानि लिखत-

() गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।

() सिं: एकां महतीं गुहाम्‌ अपश्यत्‌।

() परिभ्रमन्‌ सिं: क्षुधार्तो जात:

() दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:

() सिं: शृगालस्य आह्वानमकरोत्‌

() दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

() गुहायां कोऽपि अस्ति इति शृगालस्य विचार:

Answer:

एतानि उपयुक्त क्रम निम्न सन्ति:-

() परिभ्रमन्‌ सिं: क्षुधार्तो जात:

() सिं: एकां महतीं गुहाम्‌ अपश्यत्‌।

() गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्‌।

() गुहायां कोऽपि अस्ति इति शृगालस्य विचार:

() दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:

() सिं: शृगालस्य आह्वानमकरोत्‌

() दूरं पलायमान: शृगाल: श्लोकमपठत्‌।

Page No 10:

Question 6:

यथानिर्देशमुत्तरत-
(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
(ख) तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
(ग) ‘यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?
(घ) ‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
(ङ) ‘वनेत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?

Answer:

(क) ’एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ – अस्मिन् वाक्ये द्वे विशेषणपदे स्तः। तद्यथा – १. एकाम् इति प्रथमं विशेषणपदम्, २. महतीम् इति च द्वितीयं विशेषणपदम्।
(ख) तदहम् अस्य आह्वानं करोमि – अत्र ’अहम्’ इति पदं सिंहाय प्रयुक्तम्।
(ग) ’यदि त्वं मां न आह्वयसि’ अस्मिन् वाक्ये ’त्वम्’ इति कर्तृपदम्।
(घ) ’सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ – अस्मिन् वाक्ये ’दृश्यते’ इति क्रियापदम्।
(ङ) ’वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं भवति ’अत्र’ इति।



Page No 11:

Question 7:

मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
 

कश्चन दूरे नीचैः यदा तदा यदि तर्हि परम् सहसा

एकस्मिन् वने .................. व्याध: जालं विस्तीर्य .................. स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः .................. आगच्छत्। .................. कपोताः तण्डुलान् अपश्यन् .................. तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् .................. वने कोपि मनुष्यः नास्ति। कुतः तण्डुलानाम् सम्भवः। .................. राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले .................. निपतिताः। अतः उक्त्तम् ‘.............. विदधीत न क्रियाम्’।

Answer:


एकस्मिन्‌ वने कश्चन व्याध: जालं विस्तीर्य दूरे स्थित:। क्रमश: आकाशे सपरिवार: कपोतराज: चित्रग्रीव: निर्गत:। तदा तण्डुलकणानामुपरि कपोतानां लोभो जात:। परन्तु राजा तत्र सहमत: नासीत्‌। तस्य युक्ति: आसीत्‌ यदि निर्जने वने कोऽपि मनुष्यो नास्ति तर्हि कुतो वा तण्डुलकणानां सम्भव:? यदा राज्ञ: उपदेशमस्वीकृत्य ते नीचै: आगता, तदा जाले निपतिता:। अत: उक्तम्‌ ' सहसा विदधीत न क्रियाम्‌'।



View NCERT Solutions for all chapters of Class 8